Declension table of ?prasaṅgavatī

Deva

FeminineSingularDualPlural
Nominativeprasaṅgavatī prasaṅgavatyau prasaṅgavatyaḥ
Vocativeprasaṅgavati prasaṅgavatyau prasaṅgavatyaḥ
Accusativeprasaṅgavatīm prasaṅgavatyau prasaṅgavatīḥ
Instrumentalprasaṅgavatyā prasaṅgavatībhyām prasaṅgavatībhiḥ
Dativeprasaṅgavatyai prasaṅgavatībhyām prasaṅgavatībhyaḥ
Ablativeprasaṅgavatyāḥ prasaṅgavatībhyām prasaṅgavatībhyaḥ
Genitiveprasaṅgavatyāḥ prasaṅgavatyoḥ prasaṅgavatīnām
Locativeprasaṅgavatyām prasaṅgavatyoḥ prasaṅgavatīṣu

Compound prasaṅgavati - prasaṅgavatī -

Adverb -prasaṅgavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria