Declension table of ?prasaṅgavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasaṅgavatī | prasaṅgavatyau | prasaṅgavatyaḥ |
Vocative | prasaṅgavati | prasaṅgavatyau | prasaṅgavatyaḥ |
Accusative | prasaṅgavatīm | prasaṅgavatyau | prasaṅgavatīḥ |
Instrumental | prasaṅgavatyā | prasaṅgavatībhyām | prasaṅgavatībhiḥ |
Dative | prasaṅgavatyai | prasaṅgavatībhyām | prasaṅgavatībhyaḥ |
Ablative | prasaṅgavatyāḥ | prasaṅgavatībhyām | prasaṅgavatībhyaḥ |
Genitive | prasaṅgavatyāḥ | prasaṅgavatyoḥ | prasaṅgavatīnām |
Locative | prasaṅgavatyām | prasaṅgavatyoḥ | prasaṅgavatīṣu |