Declension table of prasaṅgavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasaṅgavat | prasaṅgavantī prasaṅgavatī | prasaṅgavanti |
Vocative | prasaṅgavat | prasaṅgavantī prasaṅgavatī | prasaṅgavanti |
Accusative | prasaṅgavat | prasaṅgavantī prasaṅgavatī | prasaṅgavanti |
Instrumental | prasaṅgavatā | prasaṅgavadbhyām | prasaṅgavadbhiḥ |
Dative | prasaṅgavate | prasaṅgavadbhyām | prasaṅgavadbhyaḥ |
Ablative | prasaṅgavataḥ | prasaṅgavadbhyām | prasaṅgavadbhyaḥ |
Genitive | prasaṅgavataḥ | prasaṅgavatoḥ | prasaṅgavatām |
Locative | prasaṅgavati | prasaṅgavatoḥ | prasaṅgavatsu |