Declension table of prasaṅgavat

Deva

MasculineSingularDualPlural
Nominativeprasaṅgavān prasaṅgavantau prasaṅgavantaḥ
Vocativeprasaṅgavan prasaṅgavantau prasaṅgavantaḥ
Accusativeprasaṅgavantam prasaṅgavantau prasaṅgavataḥ
Instrumentalprasaṅgavatā prasaṅgavadbhyām prasaṅgavadbhiḥ
Dativeprasaṅgavate prasaṅgavadbhyām prasaṅgavadbhyaḥ
Ablativeprasaṅgavataḥ prasaṅgavadbhyām prasaṅgavadbhyaḥ
Genitiveprasaṅgavataḥ prasaṅgavatoḥ prasaṅgavatām
Locativeprasaṅgavati prasaṅgavatoḥ prasaṅgavatsu

Compound prasaṅgavat -

Adverb -prasaṅgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria