Declension table of ?prasaṅgaproṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasaṅgaproṣitam | prasaṅgaproṣite | prasaṅgaproṣitāni |
Vocative | prasaṅgaproṣita | prasaṅgaproṣite | prasaṅgaproṣitāni |
Accusative | prasaṅgaproṣitam | prasaṅgaproṣite | prasaṅgaproṣitāni |
Instrumental | prasaṅgaproṣitena | prasaṅgaproṣitābhyām | prasaṅgaproṣitaiḥ |
Dative | prasaṅgaproṣitāya | prasaṅgaproṣitābhyām | prasaṅgaproṣitebhyaḥ |
Ablative | prasaṅgaproṣitāt | prasaṅgaproṣitābhyām | prasaṅgaproṣitebhyaḥ |
Genitive | prasaṅgaproṣitasya | prasaṅgaproṣitayoḥ | prasaṅgaproṣitānām |
Locative | prasaṅgaproṣite | prasaṅgaproṣitayoḥ | prasaṅgaproṣiteṣu |