Declension table of prasaṅga

Deva

MasculineSingularDualPlural
Nominativeprasaṅgaḥ prasaṅgau prasaṅgāḥ
Vocativeprasaṅga prasaṅgau prasaṅgāḥ
Accusativeprasaṅgam prasaṅgau prasaṅgān
Instrumentalprasaṅgena prasaṅgābhyām prasaṅgaiḥ prasaṅgebhiḥ
Dativeprasaṅgāya prasaṅgābhyām prasaṅgebhyaḥ
Ablativeprasaṅgāt prasaṅgābhyām prasaṅgebhyaḥ
Genitiveprasaṅgasya prasaṅgayoḥ prasaṅgānām
Locativeprasaṅge prasaṅgayoḥ prasaṅgeṣu

Compound prasaṅga -

Adverb -prasaṅgam -prasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria