Declension table of prasabhaharaṇa

Deva

NeuterSingularDualPlural
Nominativeprasabhaharaṇam prasabhaharaṇe prasabhaharaṇāni
Vocativeprasabhaharaṇa prasabhaharaṇe prasabhaharaṇāni
Accusativeprasabhaharaṇam prasabhaharaṇe prasabhaharaṇāni
Instrumentalprasabhaharaṇena prasabhaharaṇābhyām prasabhaharaṇaiḥ
Dativeprasabhaharaṇāya prasabhaharaṇābhyām prasabhaharaṇebhyaḥ
Ablativeprasabhaharaṇāt prasabhaharaṇābhyām prasabhaharaṇebhyaḥ
Genitiveprasabhaharaṇasya prasabhaharaṇayoḥ prasabhaharaṇānām
Locativeprasabhaharaṇe prasabhaharaṇayoḥ prasabhaharaṇeṣu

Compound prasabhaharaṇa -

Adverb -prasabhaharaṇam -prasabhaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria