Declension table of prasabhadamana

Deva

NeuterSingularDualPlural
Nominativeprasabhadamanam prasabhadamane prasabhadamanāni
Vocativeprasabhadamana prasabhadamane prasabhadamanāni
Accusativeprasabhadamanam prasabhadamane prasabhadamanāni
Instrumentalprasabhadamanena prasabhadamanābhyām prasabhadamanaiḥ
Dativeprasabhadamanāya prasabhadamanābhyām prasabhadamanebhyaḥ
Ablativeprasabhadamanāt prasabhadamanābhyām prasabhadamanebhyaḥ
Genitiveprasabhadamanasya prasabhadamanayoḥ prasabhadamanānām
Locativeprasabhadamane prasabhadamanayoḥ prasabhadamaneṣu

Compound prasabhadamana -

Adverb -prasabhadamanam -prasabhadamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria