Declension table of prasabhadamanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasabhadamanam | prasabhadamane | prasabhadamanāni |
Vocative | prasabhadamana | prasabhadamane | prasabhadamanāni |
Accusative | prasabhadamanam | prasabhadamane | prasabhadamanāni |
Instrumental | prasabhadamanena | prasabhadamanābhyām | prasabhadamanaiḥ |
Dative | prasabhadamanāya | prasabhadamanābhyām | prasabhadamanebhyaḥ |
Ablative | prasabhadamanāt | prasabhadamanābhyām | prasabhadamanebhyaḥ |
Genitive | prasabhadamanasya | prasabhadamanayoḥ | prasabhadamanānām |
Locative | prasabhadamane | prasabhadamanayoḥ | prasabhadamaneṣu |