सुबन्तावली ?प्रसारितगात्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रसारितगात्रः प्रसारितगात्रौ प्रसारितगात्राः
सम्बोधनम्प्रसारितगात्र प्रसारितगात्रौ प्रसारितगात्राः
द्वितीयाप्रसारितगात्रम् प्रसारितगात्रौ प्रसारितगात्रान्
तृतीयाप्रसारितगात्रेण प्रसारितगात्राभ्याम् प्रसारितगात्रैः प्रसारितगात्रेभिः
चतुर्थीप्रसारितगात्राय प्रसारितगात्राभ्याम् प्रसारितगात्रेभ्यः
पञ्चमीप्रसारितगात्रात् प्रसारितगात्राभ्याम् प्रसारितगात्रेभ्यः
षष्ठीप्रसारितगात्रस्य प्रसारितगात्रयोः प्रसारितगात्राणाम्
सप्तमीप्रसारितगात्रे प्रसारितगात्रयोः प्रसारितगात्रेषु

समास प्रसारितगात्र

अव्यय ॰प्रसारितगात्रम् ॰प्रसारितगात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria