सुबन्तावली ?प्रसाद्यमान

Roma

पुमान्एकद्विबहु
प्रथमाप्रसाद्यमानः प्रसाद्यमानौ प्रसाद्यमानाः
सम्बोधनम्प्रसाद्यमान प्रसाद्यमानौ प्रसाद्यमानाः
द्वितीयाप्रसाद्यमानम् प्रसाद्यमानौ प्रसाद्यमानान्
तृतीयाप्रसाद्यमानेन प्रसाद्यमानाभ्याम् प्रसाद्यमानैः प्रसाद्यमानेभिः
चतुर्थीप्रसाद्यमानाय प्रसाद्यमानाभ्याम् प्रसाद्यमानेभ्यः
पञ्चमीप्रसाद्यमानात् प्रसाद्यमानाभ्याम् प्रसाद्यमानेभ्यः
षष्ठीप्रसाद्यमानस्य प्रसाद्यमानयोः प्रसाद्यमानानाम्
सप्तमीप्रसाद्यमाने प्रसाद्यमानयोः प्रसाद्यमानेषु

समास प्रसाद्यमान

अव्यय ॰प्रसाद्यमानम् ॰प्रसाद्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria