Declension table of prasāditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasāditam | prasādite | prasāditāni |
Vocative | prasādita | prasādite | prasāditāni |
Accusative | prasāditam | prasādite | prasāditāni |
Instrumental | prasāditena | prasāditābhyām | prasāditaiḥ |
Dative | prasāditāya | prasāditābhyām | prasāditebhyaḥ |
Ablative | prasāditāt | prasāditābhyām | prasāditebhyaḥ |
Genitive | prasāditasya | prasāditayoḥ | prasāditānām |
Locative | prasādite | prasāditayoḥ | prasāditeṣu |