सुबन्तावली ?प्रसादयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रसादयितव्यः प्रसादयितव्यौ प्रसादयितव्याः
सम्बोधनम्प्रसादयितव्य प्रसादयितव्यौ प्रसादयितव्याः
द्वितीयाप्रसादयितव्यम् प्रसादयितव्यौ प्रसादयितव्यान्
तृतीयाप्रसादयितव्येन प्रसादयितव्याभ्याम् प्रसादयितव्यैः प्रसादयितव्येभिः
चतुर्थीप्रसादयितव्याय प्रसादयितव्याभ्याम् प्रसादयितव्येभ्यः
पञ्चमीप्रसादयितव्यात् प्रसादयितव्याभ्याम् प्रसादयितव्येभ्यः
षष्ठीप्रसादयितव्यस्य प्रसादयितव्ययोः प्रसादयितव्यानाम्
सप्तमीप्रसादयितव्ये प्रसादयितव्ययोः प्रसादयितव्येषु

समास प्रसादयितव्य

अव्यय ॰प्रसादयितव्यम् ॰प्रसादयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria