सुबन्तावली ?प्रसादयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रसादयिष्यन्ती प्रसादयिष्यन्त्यौ प्रसादयिष्यन्त्यः
सम्बोधनम्प्रसादयिष्यन्ति प्रसादयिष्यन्त्यौ प्रसादयिष्यन्त्यः
द्वितीयाप्रसादयिष्यन्तीम् प्रसादयिष्यन्त्यौ प्रसादयिष्यन्तीः
तृतीयाप्रसादयिष्यन्त्या प्रसादयिष्यन्तीभ्याम् प्रसादयिष्यन्तीभिः
चतुर्थीप्रसादयिष्यन्त्यै प्रसादयिष्यन्तीभ्याम् प्रसादयिष्यन्तीभ्यः
पञ्चमीप्रसादयिष्यन्त्याः प्रसादयिष्यन्तीभ्याम् प्रसादयिष्यन्तीभ्यः
षष्ठीप्रसादयिष्यन्त्याः प्रसादयिष्यन्त्योः प्रसादयिष्यन्तीनाम्
सप्तमीप्रसादयिष्यन्त्याम् प्रसादयिष्यन्त्योः प्रसादयिष्यन्तीषु

समास प्रसादयिष्यन्ति प्रसादयिष्यन्ती

अव्यय ॰प्रसादयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria