सुबन्तावली ?प्रसादयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रसादयिष्यमाणा प्रसादयिष्यमाणे प्रसादयिष्यमाणाः
सम्बोधनम्प्रसादयिष्यमाणे प्रसादयिष्यमाणे प्रसादयिष्यमाणाः
द्वितीयाप्रसादयिष्यमाणाम् प्रसादयिष्यमाणे प्रसादयिष्यमाणाः
तृतीयाप्रसादयिष्यमाणया प्रसादयिष्यमाणाभ्याम् प्रसादयिष्यमाणाभिः
चतुर्थीप्रसादयिष्यमाणायै प्रसादयिष्यमाणाभ्याम् प्रसादयिष्यमाणाभ्यः
पञ्चमीप्रसादयिष्यमाणायाः प्रसादयिष्यमाणाभ्याम् प्रसादयिष्यमाणाभ्यः
षष्ठीप्रसादयिष्यमाणायाः प्रसादयिष्यमाणयोः प्रसादयिष्यमाणानाम्
सप्तमीप्रसादयिष्यमाणायाम् प्रसादयिष्यमाणयोः प्रसादयिष्यमाणासु

अव्यय ॰प्रसादयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria