Declension table of ?prasādayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprasādayiṣyamāṇam prasādayiṣyamāṇe prasādayiṣyamāṇāni
Vocativeprasādayiṣyamāṇa prasādayiṣyamāṇe prasādayiṣyamāṇāni
Accusativeprasādayiṣyamāṇam prasādayiṣyamāṇe prasādayiṣyamāṇāni
Instrumentalprasādayiṣyamāṇena prasādayiṣyamāṇābhyām prasādayiṣyamāṇaiḥ
Dativeprasādayiṣyamāṇāya prasādayiṣyamāṇābhyām prasādayiṣyamāṇebhyaḥ
Ablativeprasādayiṣyamāṇāt prasādayiṣyamāṇābhyām prasādayiṣyamāṇebhyaḥ
Genitiveprasādayiṣyamāṇasya prasādayiṣyamāṇayoḥ prasādayiṣyamāṇānām
Locativeprasādayiṣyamāṇe prasādayiṣyamāṇayoḥ prasādayiṣyamāṇeṣu

Compound prasādayiṣyamāṇa -

Adverb -prasādayiṣyamāṇam -prasādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria