सुबन्तावली ?प्रसादयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाप्रसादयिष्यमाणः प्रसादयिष्यमाणौ प्रसादयिष्यमाणाः
सम्बोधनम्प्रसादयिष्यमाण प्रसादयिष्यमाणौ प्रसादयिष्यमाणाः
द्वितीयाप्रसादयिष्यमाणम् प्रसादयिष्यमाणौ प्रसादयिष्यमाणान्
तृतीयाप्रसादयिष्यमाणेन प्रसादयिष्यमाणाभ्याम् प्रसादयिष्यमाणैः प्रसादयिष्यमाणेभिः
चतुर्थीप्रसादयिष्यमाणाय प्रसादयिष्यमाणाभ्याम् प्रसादयिष्यमाणेभ्यः
पञ्चमीप्रसादयिष्यमाणात् प्रसादयिष्यमाणाभ्याम् प्रसादयिष्यमाणेभ्यः
षष्ठीप्रसादयिष्यमाणस्य प्रसादयिष्यमाणयोः प्रसादयिष्यमाणानाम्
सप्तमीप्रसादयिष्यमाणे प्रसादयिष्यमाणयोः प्रसादयिष्यमाणेषु

समास प्रसादयिष्यमाण

अव्यय ॰प्रसादयिष्यमाणम् ॰प्रसादयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria