Declension table of ?prasādasthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasādasthaḥ | prasādasthau | prasādasthāḥ |
Vocative | prasādastha | prasādasthau | prasādasthāḥ |
Accusative | prasādastham | prasādasthau | prasādasthān |
Instrumental | prasādasthena | prasādasthābhyām | prasādasthaiḥ prasādasthebhiḥ |
Dative | prasādasthāya | prasādasthābhyām | prasādasthebhyaḥ |
Ablative | prasādasthāt | prasādasthābhyām | prasādasthebhyaḥ |
Genitive | prasādasthasya | prasādasthayoḥ | prasādasthānām |
Locative | prasādasthe | prasādasthayoḥ | prasādastheṣu |