Declension table of ?prasādapuragaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prasādapuragam | prasādapurage | prasādapuragāṇi |
Vocative | prasādapuraga | prasādapurage | prasādapuragāṇi |
Accusative | prasādapuragam | prasādapurage | prasādapuragāṇi |
Instrumental | prasādapurageṇa | prasādapuragābhyām | prasādapuragaiḥ |
Dative | prasādapuragāya | prasādapuragābhyām | prasādapuragebhyaḥ |
Ablative | prasādapuragāt | prasādapuragābhyām | prasādapuragebhyaḥ |
Genitive | prasādapuragasya | prasādapuragayoḥ | prasādapuragāṇām |
Locative | prasādapurage | prasādapuragayoḥ | prasādapurageṣu |