Declension table of ?prasādāttā

Deva

FeminineSingularDualPlural
Nominativeprasādāttā prasādātte prasādāttāḥ
Vocativeprasādātte prasādātte prasādāttāḥ
Accusativeprasādāttām prasādātte prasādāttāḥ
Instrumentalprasādāttayā prasādāttābhyām prasādāttābhiḥ
Dativeprasādāttāyai prasādāttābhyām prasādāttābhyaḥ
Ablativeprasādāttāyāḥ prasādāttābhyām prasādāttābhyaḥ
Genitiveprasādāttāyāḥ prasādāttayoḥ prasādāttānām
Locativeprasādāttāyām prasādāttayoḥ prasādāttāsu

Adverb -prasādāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria