Declension table of prasādātta

Deva

NeuterSingularDualPlural
Nominativeprasādāttam prasādātte prasādāttāni
Vocativeprasādātta prasādātte prasādāttāni
Accusativeprasādāttam prasādātte prasādāttāni
Instrumentalprasādāttena prasādāttābhyām prasādāttaiḥ
Dativeprasādāttāya prasādāttābhyām prasādāttebhyaḥ
Ablativeprasādāttāt prasādāttābhyām prasādāttebhyaḥ
Genitiveprasādāttasya prasādāttayoḥ prasādāttānām
Locativeprasādātte prasādāttayoḥ prasādātteṣu

Compound prasādātta -

Adverb -prasādāttam -prasādāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria