Declension table of prasādātta

Deva

MasculineSingularDualPlural
Nominativeprasādāttaḥ prasādāttau prasādāttāḥ
Vocativeprasādātta prasādāttau prasādāttāḥ
Accusativeprasādāttam prasādāttau prasādāttān
Instrumentalprasādāttena prasādāttābhyām prasādāttaiḥ prasādāttebhiḥ
Dativeprasādāttāya prasādāttābhyām prasādāttebhyaḥ
Ablativeprasādāttāt prasādāttābhyām prasādāttebhyaḥ
Genitiveprasādāttasya prasādāttayoḥ prasādāttānām
Locativeprasādātte prasādāttayoḥ prasādātteṣu

Compound prasādātta -

Adverb -prasādāttam -prasādāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria