Declension table of prasāda

Deva

MasculineSingularDualPlural
Nominativeprasādaḥ prasādau prasādāḥ
Vocativeprasāda prasādau prasādāḥ
Accusativeprasādam prasādau prasādān
Instrumentalprasādena prasādābhyām prasādaiḥ prasādebhiḥ
Dativeprasādāya prasādābhyām prasādebhyaḥ
Ablativeprasādāt prasādābhyām prasādebhyaḥ
Genitiveprasādasya prasādayoḥ prasādānām
Locativeprasāde prasādayoḥ prasādeṣu

Compound prasāda -

Adverb -prasādam -prasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria