Declension table of prasaṅkhyāna

Deva

NeuterSingularDualPlural
Nominativeprasaṅkhyānam prasaṅkhyāne prasaṅkhyānāni
Vocativeprasaṅkhyāna prasaṅkhyāne prasaṅkhyānāni
Accusativeprasaṅkhyānam prasaṅkhyāne prasaṅkhyānāni
Instrumentalprasaṅkhyānena prasaṅkhyānābhyām prasaṅkhyānaiḥ
Dativeprasaṅkhyānāya prasaṅkhyānābhyām prasaṅkhyānebhyaḥ
Ablativeprasaṅkhyānāt prasaṅkhyānābhyām prasaṅkhyānebhyaḥ
Genitiveprasaṅkhyānasya prasaṅkhyānayoḥ prasaṅkhyānānām
Locativeprasaṅkhyāne prasaṅkhyānayoḥ prasaṅkhyāneṣu

Compound prasaṅkhyāna -

Adverb -prasaṅkhyānam -prasaṅkhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria