सुबन्तावली ?प्रसृताग्रप्रदायिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रसृताग्रप्रदायि प्रसृताग्रप्रदायिनी प्रसृताग्रप्रदायीनि
सम्बोधनम्प्रसृताग्रप्रदायिन् प्रसृताग्रप्रदायि प्रसृताग्रप्रदायिनी प्रसृताग्रप्रदायीनि
द्वितीयाप्रसृताग्रप्रदायि प्रसृताग्रप्रदायिनी प्रसृताग्रप्रदायीनि
तृतीयाप्रसृताग्रप्रदायिना प्रसृताग्रप्रदायिभ्याम् प्रसृताग्रप्रदायिभिः
चतुर्थीप्रसृताग्रप्रदायिने प्रसृताग्रप्रदायिभ्याम् प्रसृताग्रप्रदायिभ्यः
पञ्चमीप्रसृताग्रप्रदायिनः प्रसृताग्रप्रदायिभ्याम् प्रसृताग्रप्रदायिभ्यः
षष्ठीप्रसृताग्रप्रदायिनः प्रसृताग्रप्रदायिनोः प्रसृताग्रप्रदायिनाम्
सप्तमीप्रसृताग्रप्रदायिनि प्रसृताग्रप्रदायिनोः प्रसृताग्रप्रदायिषु

समास प्रसृताग्रप्रदायि

अव्यय ॰प्रसृताग्रप्रदायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria