Declension table of prasṛta

Deva

MasculineSingularDualPlural
Nominativeprasṛtaḥ prasṛtau prasṛtāḥ
Vocativeprasṛta prasṛtau prasṛtāḥ
Accusativeprasṛtam prasṛtau prasṛtān
Instrumentalprasṛtena prasṛtābhyām prasṛtaiḥ prasṛtebhiḥ
Dativeprasṛtāya prasṛtābhyām prasṛtebhyaḥ
Ablativeprasṛtāt prasṛtābhyām prasṛtebhyaḥ
Genitiveprasṛtasya prasṛtayoḥ prasṛtānām
Locativeprasṛte prasṛtayoḥ prasṛteṣu

Compound prasṛta -

Adverb -prasṛtam -prasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria