Declension table of prasṛmara

Deva

MasculineSingularDualPlural
Nominativeprasṛmaraḥ prasṛmarau prasṛmarāḥ
Vocativeprasṛmara prasṛmarau prasṛmarāḥ
Accusativeprasṛmaram prasṛmarau prasṛmarān
Instrumentalprasṛmareṇa prasṛmarābhyām prasṛmaraiḥ prasṛmarebhiḥ
Dativeprasṛmarāya prasṛmarābhyām prasṛmarebhyaḥ
Ablativeprasṛmarāt prasṛmarābhyām prasṛmarebhyaḥ
Genitiveprasṛmarasya prasṛmarayoḥ prasṛmarāṇām
Locativeprasṛmare prasṛmarayoḥ prasṛmareṣu

Compound prasṛmara -

Adverb -prasṛmaram -prasṛmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria