Declension table of ?prarūpiṇī

Deva

FeminineSingularDualPlural
Nominativeprarūpiṇī prarūpiṇyau prarūpiṇyaḥ
Vocativeprarūpiṇi prarūpiṇyau prarūpiṇyaḥ
Accusativeprarūpiṇīm prarūpiṇyau prarūpiṇīḥ
Instrumentalprarūpiṇyā prarūpiṇībhyām prarūpiṇībhiḥ
Dativeprarūpiṇyai prarūpiṇībhyām prarūpiṇībhyaḥ
Ablativeprarūpiṇyāḥ prarūpiṇībhyām prarūpiṇībhyaḥ
Genitiveprarūpiṇyāḥ prarūpiṇyoḥ prarūpiṇīnām
Locativeprarūpiṇyām prarūpiṇyoḥ prarūpiṇīṣu

Compound prarūpiṇi - prarūpiṇī -

Adverb -prarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria