Declension table of prarūpaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prarūpaṇā | prarūpaṇe | prarūpaṇāḥ |
Vocative | prarūpaṇe | prarūpaṇe | prarūpaṇāḥ |
Accusative | prarūpaṇām | prarūpaṇe | prarūpaṇāḥ |
Instrumental | prarūpaṇayā | prarūpaṇābhyām | prarūpaṇābhiḥ |
Dative | prarūpaṇāyai | prarūpaṇābhyām | prarūpaṇābhyaḥ |
Ablative | prarūpaṇāyāḥ | prarūpaṇābhyām | prarūpaṇābhyaḥ |
Genitive | prarūpaṇāyāḥ | prarūpaṇayoḥ | prarūpaṇānām |
Locative | prarūpaṇāyām | prarūpaṇayoḥ | prarūpaṇāsu |