सुबन्तावली ?प्ररूढकक्ष

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्ररूढकक्षम् प्ररूढकक्षे प्ररूढकक्षाणि
सम्बोधनम्प्ररूढकक्ष प्ररूढकक्षे प्ररूढकक्षाणि
द्वितीयाप्ररूढकक्षम् प्ररूढकक्षे प्ररूढकक्षाणि
तृतीयाप्ररूढकक्षेण प्ररूढकक्षाभ्याम् प्ररूढकक्षैः
चतुर्थीप्ररूढकक्षाय प्ररूढकक्षाभ्याम् प्ररूढकक्षेभ्यः
पञ्चमीप्ररूढकक्षात् प्ररूढकक्षाभ्याम् प्ररूढकक्षेभ्यः
षष्ठीप्ररूढकक्षस्य प्ररूढकक्षयोः प्ररूढकक्षाणाम्
सप्तमीप्ररूढकक्षे प्ररूढकक्षयोः प्ररूढकक्षेषु

समास प्ररूढकक्ष

अव्यय ॰प्ररूढकक्षम् ॰प्ररूढकक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria