Declension table of ?prarūḍhā

Deva

FeminineSingularDualPlural
Nominativeprarūḍhā prarūḍhe prarūḍhāḥ
Vocativeprarūḍhe prarūḍhe prarūḍhāḥ
Accusativeprarūḍhām prarūḍhe prarūḍhāḥ
Instrumentalprarūḍhayā prarūḍhābhyām prarūḍhābhiḥ
Dativeprarūḍhāyai prarūḍhābhyām prarūḍhābhyaḥ
Ablativeprarūḍhāyāḥ prarūḍhābhyām prarūḍhābhyaḥ
Genitiveprarūḍhāyāḥ prarūḍhayoḥ prarūḍhānām
Locativeprarūḍhāyām prarūḍhayoḥ prarūḍhāsu

Adverb -prarūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria