Declension table of prarūḍha

Deva

MasculineSingularDualPlural
Nominativeprarūḍhaḥ prarūḍhau prarūḍhāḥ
Vocativeprarūḍha prarūḍhau prarūḍhāḥ
Accusativeprarūḍham prarūḍhau prarūḍhān
Instrumentalprarūḍhena prarūḍhābhyām prarūḍhaiḥ prarūḍhebhiḥ
Dativeprarūḍhāya prarūḍhābhyām prarūḍhebhyaḥ
Ablativeprarūḍhāt prarūḍhābhyām prarūḍhebhyaḥ
Genitiveprarūḍhasya prarūḍhayoḥ prarūḍhānām
Locativeprarūḍhe prarūḍhayoḥ prarūḍheṣu

Compound prarūḍha -

Adverb -prarūḍham -prarūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria