Declension table of ?prarocitā

Deva

FeminineSingularDualPlural
Nominativeprarocitā prarocite prarocitāḥ
Vocativeprarocite prarocite prarocitāḥ
Accusativeprarocitām prarocite prarocitāḥ
Instrumentalprarocitayā prarocitābhyām prarocitābhiḥ
Dativeprarocitāyai prarocitābhyām prarocitābhyaḥ
Ablativeprarocitāyāḥ prarocitābhyām prarocitābhyaḥ
Genitiveprarocitāyāḥ prarocitayoḥ prarocitānām
Locativeprarocitāyām prarocitayoḥ prarocitāsu

Adverb -prarocitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria