Declension table of prarocita

Deva

NeuterSingularDualPlural
Nominativeprarocitam prarocite prarocitāni
Vocativeprarocita prarocite prarocitāni
Accusativeprarocitam prarocite prarocitāni
Instrumentalprarocitena prarocitābhyām prarocitaiḥ
Dativeprarocitāya prarocitābhyām prarocitebhyaḥ
Ablativeprarocitāt prarocitābhyām prarocitebhyaḥ
Genitiveprarocitasya prarocitayoḥ prarocitānām
Locativeprarocite prarocitayoḥ prarociteṣu

Compound prarocita -

Adverb -prarocitam -prarocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria