Declension table of prarocanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prarocanā | prarocane | prarocanāḥ |
Vocative | prarocane | prarocane | prarocanāḥ |
Accusative | prarocanām | prarocane | prarocanāḥ |
Instrumental | prarocanayā | prarocanābhyām | prarocanābhiḥ |
Dative | prarocanāyai | prarocanābhyām | prarocanābhyaḥ |
Ablative | prarocanāyāḥ | prarocanābhyām | prarocanābhyaḥ |
Genitive | prarocanāyāḥ | prarocanayoḥ | prarocanānām |
Locative | prarocanāyām | prarocanayoḥ | prarocanāsu |