Declension table of prarocana

Deva

NeuterSingularDualPlural
Nominativeprarocanam prarocane prarocanāni
Vocativeprarocana prarocane prarocanāni
Accusativeprarocanam prarocane prarocanāni
Instrumentalprarocanena prarocanābhyām prarocanaiḥ
Dativeprarocanāya prarocanābhyām prarocanebhyaḥ
Ablativeprarocanāt prarocanābhyām prarocanebhyaḥ
Genitiveprarocanasya prarocanayoḥ prarocanānām
Locativeprarocane prarocanayoḥ prarocaneṣu

Compound prarocana -

Adverb -prarocanam -prarocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria