सुबन्तावली ?प्रप्याययित्री

Roma

स्त्रीएकद्विबहु
प्रथमाप्रप्याययित्री प्रप्याययित्र्यौ प्रप्याययित्र्यः
सम्बोधनम्प्रप्याययित्रि प्रप्याययित्र्यौ प्रप्याययित्र्यः
द्वितीयाप्रप्याययित्रीम् प्रप्याययित्र्यौ प्रप्याययित्रीः
तृतीयाप्रप्याययित्र्या प्रप्याययित्रीभ्याम् प्रप्याययित्रीभिः
चतुर्थीप्रप्याययित्र्यै प्रप्याययित्रीभ्याम् प्रप्याययित्रीभ्यः
पञ्चमीप्रप्याययित्र्याः प्रप्याययित्रीभ्याम् प्रप्याययित्रीभ्यः
षष्ठीप्रप्याययित्र्याः प्रप्याययित्र्योः प्रप्याययित्रीणाम्
सप्तमीप्रप्याययित्र्याम् प्रप्याययित्र्योः प्रप्याययित्रीषु

समास प्रप्याययित्रि प्रप्याययित्री

अव्यय ॰प्रप्याययित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria