सुबन्तावली ?प्रप्यायनीय

Roma

पुमान्एकद्विबहु
प्रथमाप्रप्यायनीयः प्रप्यायनीयौ प्रप्यायनीयाः
सम्बोधनम्प्रप्यायनीय प्रप्यायनीयौ प्रप्यायनीयाः
द्वितीयाप्रप्यायनीयम् प्रप्यायनीयौ प्रप्यायनीयान्
तृतीयाप्रप्यायनीयेन प्रप्यायनीयाभ्याम् प्रप्यायनीयैः प्रप्यायनीयेभिः
चतुर्थीप्रप्यायनीयाय प्रप्यायनीयाभ्याम् प्रप्यायनीयेभ्यः
पञ्चमीप्रप्यायनीयात् प्रप्यायनीयाभ्याम् प्रप्यायनीयेभ्यः
षष्ठीप्रप्यायनीयस्य प्रप्यायनीययोः प्रप्यायनीयानाम्
सप्तमीप्रप्यायनीये प्रप्यायनीययोः प्रप्यायनीयेषु

समास प्रप्यायनीय

अव्यय ॰प्रप्यायनीयम् ॰प्रप्यायनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria