सुबन्तावली ?प्रफुल्लनेत्रा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रफुल्लनेत्रा प्रफुल्लनेत्रे प्रफुल्लनेत्राः
सम्बोधनम्प्रफुल्लनेत्रे प्रफुल्लनेत्रे प्रफुल्लनेत्राः
द्वितीयाप्रफुल्लनेत्राम् प्रफुल्लनेत्रे प्रफुल्लनेत्राः
तृतीयाप्रफुल्लनेत्रया प्रफुल्लनेत्राभ्याम् प्रफुल्लनेत्राभिः
चतुर्थीप्रफुल्लनेत्रायै प्रफुल्लनेत्राभ्याम् प्रफुल्लनेत्राभ्यः
पञ्चमीप्रफुल्लनेत्रायाः प्रफुल्लनेत्राभ्याम् प्रफुल्लनेत्राभ्यः
षष्ठीप्रफुल्लनेत्रायाः प्रफुल्लनेत्रयोः प्रफुल्लनेत्राणाम्
सप्तमीप्रफुल्लनेत्रायाम् प्रफुल्लनेत्रयोः प्रफुल्लनेत्रासु

अव्यय ॰प्रफुल्लनेत्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria