सुबन्तावली ?प्रफुल्लनेत्र

Roma

पुमान्एकद्विबहु
प्रथमाप्रफुल्लनेत्रः प्रफुल्लनेत्रौ प्रफुल्लनेत्राः
सम्बोधनम्प्रफुल्लनेत्र प्रफुल्लनेत्रौ प्रफुल्लनेत्राः
द्वितीयाप्रफुल्लनेत्रम् प्रफुल्लनेत्रौ प्रफुल्लनेत्रान्
तृतीयाप्रफुल्लनेत्रेण प्रफुल्लनेत्राभ्याम् प्रफुल्लनेत्रैः प्रफुल्लनेत्रेभिः
चतुर्थीप्रफुल्लनेत्राय प्रफुल्लनेत्राभ्याम् प्रफुल्लनेत्रेभ्यः
पञ्चमीप्रफुल्लनेत्रात् प्रफुल्लनेत्राभ्याम् प्रफुल्लनेत्रेभ्यः
षष्ठीप्रफुल्लनेत्रस्य प्रफुल्लनेत्रयोः प्रफुल्लनेत्राणाम्
सप्तमीप्रफुल्लनेत्रे प्रफुल्लनेत्रयोः प्रफुल्लनेत्रेषु

समास प्रफुल्लनेत्र

अव्यय ॰प्रफुल्लनेत्रम् ॰प्रफुल्लनेत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria