सुबन्तावली ?प्रफुल्लनयना

Roma

स्त्रीएकद्विबहु
प्रथमाप्रफुल्लनयना प्रफुल्लनयने प्रफुल्लनयनाः
सम्बोधनम्प्रफुल्लनयने प्रफुल्लनयने प्रफुल्लनयनाः
द्वितीयाप्रफुल्लनयनाम् प्रफुल्लनयने प्रफुल्लनयनाः
तृतीयाप्रफुल्लनयनया प्रफुल्लनयनाभ्याम् प्रफुल्लनयनाभिः
चतुर्थीप्रफुल्लनयनायै प्रफुल्लनयनाभ्याम् प्रफुल्लनयनाभ्यः
पञ्चमीप्रफुल्लनयनायाः प्रफुल्लनयनाभ्याम् प्रफुल्लनयनाभ्यः
षष्ठीप्रफुल्लनयनायाः प्रफुल्लनयनयोः प्रफुल्लनयनानाम्
सप्तमीप्रफुल्लनयनायाम् प्रफुल्लनयनयोः प्रफुल्लनयनासु

अव्यय ॰प्रफुल्लनयनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria