सुबन्तावली ?प्रपञ्चसारसारसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाप्रपञ्चसारसारसङ्ग्रहः प्रपञ्चसारसारसङ्ग्रहौ प्रपञ्चसारसारसङ्ग्रहाः
सम्बोधनम्प्रपञ्चसारसारसङ्ग्रह प्रपञ्चसारसारसङ्ग्रहौ प्रपञ्चसारसारसङ्ग्रहाः
द्वितीयाप्रपञ्चसारसारसङ्ग्रहम् प्रपञ्चसारसारसङ्ग्रहौ प्रपञ्चसारसारसङ्ग्रहान्
तृतीयाप्रपञ्चसारसारसङ्ग्रहेण प्रपञ्चसारसारसङ्ग्रहाभ्याम् प्रपञ्चसारसारसङ्ग्रहैः प्रपञ्चसारसारसङ्ग्रहेभिः
चतुर्थीप्रपञ्चसारसारसङ्ग्रहाय प्रपञ्चसारसारसङ्ग्रहाभ्याम् प्रपञ्चसारसारसङ्ग्रहेभ्यः
पञ्चमीप्रपञ्चसारसारसङ्ग्रहात् प्रपञ्चसारसारसङ्ग्रहाभ्याम् प्रपञ्चसारसारसङ्ग्रहेभ्यः
षष्ठीप्रपञ्चसारसारसङ्ग्रहस्य प्रपञ्चसारसारसङ्ग्रहयोः प्रपञ्चसारसारसङ्ग्रहाणाम्
सप्तमीप्रपञ्चसारसारसङ्ग्रहे प्रपञ्चसारसारसङ्ग्रहयोः प्रपञ्चसारसारसङ्ग्रहेषु

समास प्रपञ्चसारसारसङ्ग्रह

अव्यय ॰प्रपञ्चसारसारसङ्ग्रहम् ॰प्रपञ्चसारसारसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria