सुबन्तावली ?प्रपवण

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रपवणम् प्रपवणे प्रपवणानि
सम्बोधनम्प्रपवण प्रपवणे प्रपवणानि
द्वितीयाप्रपवणम् प्रपवणे प्रपवणानि
तृतीयाप्रपवणेन प्रपवणाभ्याम् प्रपवणैः
चतुर्थीप्रपवणाय प्रपवणाभ्याम् प्रपवणेभ्यः
पञ्चमीप्रपवणात् प्रपवणाभ्याम् प्रपवणेभ्यः
षष्ठीप्रपवणस्य प्रपवणयोः प्रपवणानाम्
सप्तमीप्रपवणे प्रपवणयोः प्रपवणेषु

समास प्रपवण

अव्यय ॰प्रपवणम् ॰प्रपवणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria