सुबन्तावली ?प्रपन्नदिनचर्या

Roma

स्त्रीएकद्विबहु
प्रथमाप्रपन्नदिनचर्या प्रपन्नदिनचर्ये प्रपन्नदिनचर्याः
सम्बोधनम्प्रपन्नदिनचर्ये प्रपन्नदिनचर्ये प्रपन्नदिनचर्याः
द्वितीयाप्रपन्नदिनचर्याम् प्रपन्नदिनचर्ये प्रपन्नदिनचर्याः
तृतीयाप्रपन्नदिनचर्यया प्रपन्नदिनचर्याभ्याम् प्रपन्नदिनचर्याभिः
चतुर्थीप्रपन्नदिनचर्यायै प्रपन्नदिनचर्याभ्याम् प्रपन्नदिनचर्याभ्यः
पञ्चमीप्रपन्नदिनचर्यायाः प्रपन्नदिनचर्याभ्याम् प्रपन्नदिनचर्याभ्यः
षष्ठीप्रपन्नदिनचर्यायाः प्रपन्नदिनचर्ययोः प्रपन्नदिनचर्याणाम्
सप्तमीप्रपन्नदिनचर्यायाम् प्रपन्नदिनचर्ययोः प्रपन्नदिनचर्यासु

अव्यय ॰प्रपन्नदिनचर्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria