Declension table of prapañcopaśama

Deva

MasculineSingularDualPlural
Nominativeprapañcopaśamaḥ prapañcopaśamau prapañcopaśamāḥ
Vocativeprapañcopaśama prapañcopaśamau prapañcopaśamāḥ
Accusativeprapañcopaśamam prapañcopaśamau prapañcopaśamān
Instrumentalprapañcopaśamena prapañcopaśamābhyām prapañcopaśamaiḥ prapañcopaśamebhiḥ
Dativeprapañcopaśamāya prapañcopaśamābhyām prapañcopaśamebhyaḥ
Ablativeprapañcopaśamāt prapañcopaśamābhyām prapañcopaśamebhyaḥ
Genitiveprapañcopaśamasya prapañcopaśamayoḥ prapañcopaśamānām
Locativeprapañcopaśame prapañcopaśamayoḥ prapañcopaśameṣu

Compound prapañcopaśama -

Adverb -prapañcopaśamam -prapañcopaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria