Declension table of prapañca

Deva

MasculineSingularDualPlural
Nominativeprapañcaḥ prapañcau prapañcāḥ
Vocativeprapañca prapañcau prapañcāḥ
Accusativeprapañcam prapañcau prapañcān
Instrumentalprapañcena prapañcābhyām prapañcaiḥ prapañcebhiḥ
Dativeprapañcāya prapañcābhyām prapañcebhyaḥ
Ablativeprapañcāt prapañcābhyām prapañcebhyaḥ
Genitiveprapañcasya prapañcayoḥ prapañcānām
Locativeprapañce prapañcayoḥ prapañceṣu

Compound prapañca -

Adverb -prapañcam -prapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria