सुबन्तावली ?प्रनष्टविनय

Roma

पुमान्एकद्विबहु
प्रथमाप्रनष्टविनयः प्रनष्टविनयौ प्रनष्टविनयाः
सम्बोधनम्प्रनष्टविनय प्रनष्टविनयौ प्रनष्टविनयाः
द्वितीयाप्रनष्टविनयम् प्रनष्टविनयौ प्रनष्टविनयान्
तृतीयाप्रनष्टविनयेन प्रनष्टविनयाभ्याम् प्रनष्टविनयैः प्रनष्टविनयेभिः
चतुर्थीप्रनष्टविनयाय प्रनष्टविनयाभ्याम् प्रनष्टविनयेभ्यः
पञ्चमीप्रनष्टविनयात् प्रनष्टविनयाभ्याम् प्रनष्टविनयेभ्यः
षष्ठीप्रनष्टविनयस्य प्रनष्टविनययोः प्रनष्टविनयानाम्
सप्तमीप्रनष्टविनये प्रनष्टविनययोः प्रनष्टविनयेषु

समास प्रनष्टविनय

अव्यय ॰प्रनष्टविनयम् ॰प्रनष्टविनयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria