सुबन्तावली ?प्रनष्टा

Roma

स्त्रीएकद्विबहु
प्रथमाप्रनष्टा प्रनष्टे प्रनष्टाः
सम्बोधनम्प्रनष्टे प्रनष्टे प्रनष्टाः
द्वितीयाप्रनष्टाम् प्रनष्टे प्रनष्टाः
तृतीयाप्रनष्टया प्रनष्टाभ्याम् प्रनष्टाभिः
चतुर्थीप्रनष्टायै प्रनष्टाभ्याम् प्रनष्टाभ्यः
पञ्चमीप्रनष्टायाः प्रनष्टाभ्याम् प्रनष्टाभ्यः
षष्ठीप्रनष्टायाः प्रनष्टयोः प्रनष्टानाम्
सप्तमीप्रनष्टायाम् प्रनष्टयोः प्रनष्टासु

अव्यय ॰प्रनष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria