Declension table of pramūḍha

Deva

NeuterSingularDualPlural
Nominativepramūḍham pramūḍhe pramūḍhāni
Vocativepramūḍha pramūḍhe pramūḍhāni
Accusativepramūḍham pramūḍhe pramūḍhāni
Instrumentalpramūḍhena pramūḍhābhyām pramūḍhaiḥ
Dativepramūḍhāya pramūḍhābhyām pramūḍhebhyaḥ
Ablativepramūḍhāt pramūḍhābhyām pramūḍhebhyaḥ
Genitivepramūḍhasya pramūḍhayoḥ pramūḍhānām
Locativepramūḍhe pramūḍhayoḥ pramūḍheṣu

Compound pramūḍha -

Adverb -pramūḍham -pramūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria