Declension table of pramūḍha

Deva

MasculineSingularDualPlural
Nominativepramūḍhaḥ pramūḍhau pramūḍhāḥ
Vocativepramūḍha pramūḍhau pramūḍhāḥ
Accusativepramūḍham pramūḍhau pramūḍhān
Instrumentalpramūḍhena pramūḍhābhyām pramūḍhaiḥ pramūḍhebhiḥ
Dativepramūḍhāya pramūḍhābhyām pramūḍhebhyaḥ
Ablativepramūḍhāt pramūḍhābhyām pramūḍhebhyaḥ
Genitivepramūḍhasya pramūḍhayoḥ pramūḍhānām
Locativepramūḍhe pramūḍhayoḥ pramūḍheṣu

Compound pramūḍha -

Adverb -pramūḍham -pramūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria