Declension table of ?pramukhī

Deva

FeminineSingularDualPlural
Nominativepramukhī pramukhyau pramukhyaḥ
Vocativepramukhi pramukhyau pramukhyaḥ
Accusativepramukhīm pramukhyau pramukhīḥ
Instrumentalpramukhyā pramukhībhyām pramukhībhiḥ
Dativepramukhyai pramukhībhyām pramukhībhyaḥ
Ablativepramukhyāḥ pramukhībhyām pramukhībhyaḥ
Genitivepramukhyāḥ pramukhyoḥ pramukhīṇām
Locativepramukhyām pramukhyoḥ pramukhīṣu

Compound pramukhi - pramukhī -

Adverb -pramukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria